The Sanskrit Grammarian: Declension |
---|
Declension table of tantuparvan |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tantuparva | tantuparvṇī | tantuparvaṇī | tantuparvāṇi |
Vocative | tantuparvan | tantuparva | tantuparvṇī | tantuparvaṇī | tantuparvāṇi |
Accusative | tantuparva | tantuparvṇī | tantuparvaṇī | tantuparvāṇi |
Instrumental | tantuparvaṇā | tantuparvabhyām | tantuparvabhiḥ |
Dative | tantuparvaṇe | tantuparvabhyām | tantuparvabhyaḥ |
Ablative | tantuparvaṇaḥ | tantuparvabhyām | tantuparvabhyaḥ |
Genitive | tantuparvaṇaḥ | tantuparvaṇoḥ | tantuparvaṇām |
Locative | tantuparvaṇi | tantuparvaṇoḥ | tantuparvasu |