Declension table of ?śatapattrāyatekṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatapattrāyatekṣaṇam | śatapattrāyatekṣaṇe | śatapattrāyatekṣaṇāni |
Vocative | śatapattrāyatekṣaṇa | śatapattrāyatekṣaṇe | śatapattrāyatekṣaṇāni |
Accusative | śatapattrāyatekṣaṇam | śatapattrāyatekṣaṇe | śatapattrāyatekṣaṇāni |
Instrumental | śatapattrāyatekṣaṇena | śatapattrāyatekṣaṇābhyām | śatapattrāyatekṣaṇaiḥ |
Dative | śatapattrāyatekṣaṇāya | śatapattrāyatekṣaṇābhyām | śatapattrāyatekṣaṇebhyaḥ |
Ablative | śatapattrāyatekṣaṇāt | śatapattrāyatekṣaṇābhyām | śatapattrāyatekṣaṇebhyaḥ |
Genitive | śatapattrāyatekṣaṇasya | śatapattrāyatekṣaṇayoḥ | śatapattrāyatekṣaṇānām |
Locative | śatapattrāyatekṣaṇe | śatapattrāyatekṣaṇayoḥ | śatapattrāyatekṣaṇeṣu |