सुबन्तावली ?शतपत्त्रायतेक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतपत्त्रायतेक्षणम् शतपत्त्रायतेक्षणे शतपत्त्रायतेक्षणानि
सम्बोधनम्शतपत्त्रायतेक्षण शतपत्त्रायतेक्षणे शतपत्त्रायतेक्षणानि
द्वितीयाशतपत्त्रायतेक्षणम् शतपत्त्रायतेक्षणे शतपत्त्रायतेक्षणानि
तृतीयाशतपत्त्रायतेक्षणेन शतपत्त्रायतेक्षणाभ्याम् शतपत्त्रायतेक्षणैः
चतुर्थीशतपत्त्रायतेक्षणाय शतपत्त्रायतेक्षणाभ्याम् शतपत्त्रायतेक्षणेभ्यः
पञ्चमीशतपत्त्रायतेक्षणात् शतपत्त्रायतेक्षणाभ्याम् शतपत्त्रायतेक्षणेभ्यः
षष्ठीशतपत्त्रायतेक्षणस्य शतपत्त्रायतेक्षणयोः शतपत्त्रायतेक्षणानाम्
सप्तमीशतपत्त्रायतेक्षणे शतपत्त्रायतेक्षणयोः शतपत्त्रायतेक्षणेषु

समास शतपत्त्रायतेक्षण

अव्यय ॰शतपत्त्रायतेक्षणम् ॰शतपत्त्रायतेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria