Declension table of ?śatacandraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatacandram | śatacandre | śatacandrāṇi |
Vocative | śatacandra | śatacandre | śatacandrāṇi |
Accusative | śatacandram | śatacandre | śatacandrāṇi |
Instrumental | śatacandreṇa | śatacandrābhyām | śatacandraiḥ |
Dative | śatacandrāya | śatacandrābhyām | śatacandrebhyaḥ |
Ablative | śatacandrāt | śatacandrābhyām | śatacandrebhyaḥ |
Genitive | śatacandrasya | śatacandrayoḥ | śatacandrāṇām |
Locative | śatacandre | śatacandrayoḥ | śatacandreṣu |