सुबन्तावली ?शतचन्द्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतचन्द्रम् शतचन्द्रे शतचन्द्राणि
सम्बोधनम्शतचन्द्र शतचन्द्रे शतचन्द्राणि
द्वितीयाशतचन्द्रम् शतचन्द्रे शतचन्द्राणि
तृतीयाशतचन्द्रेण शतचन्द्राभ्याम् शतचन्द्रैः
चतुर्थीशतचन्द्राय शतचन्द्राभ्याम् शतचन्द्रेभ्यः
पञ्चमीशतचन्द्रात् शतचन्द्राभ्याम् शतचन्द्रेभ्यः
षष्ठीशतचन्द्रस्य शतचन्द्रयोः शतचन्द्राणाम्
सप्तमीशतचन्द्रे शतचन्द्रयोः शतचन्द्रेषु

समास शतचन्द्र

अव्यय ॰शतचन्द्रम् ॰शतचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria