Declension table of ?śakrayaśovidhvaṃsanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śakrayaśovidhvaṃsanam | śakrayaśovidhvaṃsane | śakrayaśovidhvaṃsanāni |
Vocative | śakrayaśovidhvaṃsana | śakrayaśovidhvaṃsane | śakrayaśovidhvaṃsanāni |
Accusative | śakrayaśovidhvaṃsanam | śakrayaśovidhvaṃsane | śakrayaśovidhvaṃsanāni |
Instrumental | śakrayaśovidhvaṃsanena | śakrayaśovidhvaṃsanābhyām | śakrayaśovidhvaṃsanaiḥ |
Dative | śakrayaśovidhvaṃsanāya | śakrayaśovidhvaṃsanābhyām | śakrayaśovidhvaṃsanebhyaḥ |
Ablative | śakrayaśovidhvaṃsanāt | śakrayaśovidhvaṃsanābhyām | śakrayaśovidhvaṃsanebhyaḥ |
Genitive | śakrayaśovidhvaṃsanasya | śakrayaśovidhvaṃsanayoḥ | śakrayaśovidhvaṃsanānām |
Locative | śakrayaśovidhvaṃsane | śakrayaśovidhvaṃsanayoḥ | śakrayaśovidhvaṃsaneṣu |