Declension table of ?viśrambhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśrambhavat | viśrambhavantī viśrambhavatī | viśrambhavanti |
Vocative | viśrambhavat | viśrambhavantī viśrambhavatī | viśrambhavanti |
Accusative | viśrambhavat | viśrambhavantī viśrambhavatī | viśrambhavanti |
Instrumental | viśrambhavatā | viśrambhavadbhyām | viśrambhavadbhiḥ |
Dative | viśrambhavate | viśrambhavadbhyām | viśrambhavadbhyaḥ |
Ablative | viśrambhavataḥ | viśrambhavadbhyām | viśrambhavadbhyaḥ |
Genitive | viśrambhavataḥ | viśrambhavatoḥ | viśrambhavatām |
Locative | viśrambhavati | viśrambhavatoḥ | viśrambhavatsu |