सुबन्तावली ?विश्रम्भवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविश्रम्भवत् विश्रम्भवन्ती विश्रम्भवती विश्रम्भवन्ति
सम्बोधनम्विश्रम्भवत् विश्रम्भवन्ती विश्रम्भवती विश्रम्भवन्ति
द्वितीयाविश्रम्भवत् विश्रम्भवन्ती विश्रम्भवती विश्रम्भवन्ति
तृतीयाविश्रम्भवता विश्रम्भवद्भ्याम् विश्रम्भवद्भिः
चतुर्थीविश्रम्भवते विश्रम्भवद्भ्याम् विश्रम्भवद्भ्यः
पञ्चमीविश्रम्भवतः विश्रम्भवद्भ्याम् विश्रम्भवद्भ्यः
षष्ठीविश्रम्भवतः विश्रम्भवतोः विश्रम्भवताम्
सप्तमीविश्रम्भवति विश्रम्भवतोः विश्रम्भवत्सु

अव्यय ॰विश्रम्भवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria