Declension table of ?vivādārṇavabhañjanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vivādārṇavabhañjanam | vivādārṇavabhañjane | vivādārṇavabhañjanāni |
Vocative | vivādārṇavabhañjana | vivādārṇavabhañjane | vivādārṇavabhañjanāni |
Accusative | vivādārṇavabhañjanam | vivādārṇavabhañjane | vivādārṇavabhañjanāni |
Instrumental | vivādārṇavabhañjanena | vivādārṇavabhañjanābhyām | vivādārṇavabhañjanaiḥ |
Dative | vivādārṇavabhañjanāya | vivādārṇavabhañjanābhyām | vivādārṇavabhañjanebhyaḥ |
Ablative | vivādārṇavabhañjanāt | vivādārṇavabhañjanābhyām | vivādārṇavabhañjanebhyaḥ |
Genitive | vivādārṇavabhañjanasya | vivādārṇavabhañjanayoḥ | vivādārṇavabhañjanānām |
Locative | vivādārṇavabhañjane | vivādārṇavabhañjanayoḥ | vivādārṇavabhañjaneṣu |