Declension table of viplavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viplavam | viplave | viplavāni |
Vocative | viplava | viplave | viplavāni |
Accusative | viplavam | viplave | viplavāni |
Instrumental | viplavena | viplavābhyām | viplavaiḥ |
Dative | viplavāya | viplavābhyām | viplavebhyaḥ |
Ablative | viplavāt | viplavābhyām | viplavebhyaḥ |
Genitive | viplavasya | viplavayoḥ | viplavānām |
Locative | viplave | viplavayoḥ | viplaveṣu |