Declension table of ?vidhvastaparaguṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhvastaparaguṇam | vidhvastaparaguṇe | vidhvastaparaguṇāni |
Vocative | vidhvastaparaguṇa | vidhvastaparaguṇe | vidhvastaparaguṇāni |
Accusative | vidhvastaparaguṇam | vidhvastaparaguṇe | vidhvastaparaguṇāni |
Instrumental | vidhvastaparaguṇena | vidhvastaparaguṇābhyām | vidhvastaparaguṇaiḥ |
Dative | vidhvastaparaguṇāya | vidhvastaparaguṇābhyām | vidhvastaparaguṇebhyaḥ |
Ablative | vidhvastaparaguṇāt | vidhvastaparaguṇābhyām | vidhvastaparaguṇebhyaḥ |
Genitive | vidhvastaparaguṇasya | vidhvastaparaguṇayoḥ | vidhvastaparaguṇānām |
Locative | vidhvastaparaguṇe | vidhvastaparaguṇayoḥ | vidhvastaparaguṇeṣu |