Declension table of ?vātavahakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātavahakam | vātavahake | vātavahakāni |
Vocative | vātavahaka | vātavahake | vātavahakāni |
Accusative | vātavahakam | vātavahake | vātavahakāni |
Instrumental | vātavahakena | vātavahakābhyām | vātavahakaiḥ |
Dative | vātavahakāya | vātavahakābhyām | vātavahakebhyaḥ |
Ablative | vātavahakāt | vātavahakābhyām | vātavahakebhyaḥ |
Genitive | vātavahakasya | vātavahakayoḥ | vātavahakānām |
Locative | vātavahake | vātavahakayoḥ | vātavahakeṣu |