सुबन्तावली ?वातवहक

Roma

नपुंसकम्एकद्विबहु
प्रथमावातवहकम् वातवहके वातवहकानि
सम्बोधनम्वातवहक वातवहके वातवहकानि
द्वितीयावातवहकम् वातवहके वातवहकानि
तृतीयावातवहकेन वातवहकाभ्याम् वातवहकैः
चतुर्थीवातवहकाय वातवहकाभ्याम् वातवहकेभ्यः
पञ्चमीवातवहकात् वातवहकाभ्याम् वातवहकेभ्यः
षष्ठीवातवहकस्य वातवहकयोः वातवहकानाम्
सप्तमीवातवहके वातवहकयोः वातवहकेषु

समास वातवहक

अव्यय ॰वातवहकम् ॰वातवहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria