Declension table of ?vātahataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātahatam | vātahate | vātahatāni |
Vocative | vātahata | vātahate | vātahatāni |
Accusative | vātahatam | vātahate | vātahatāni |
Instrumental | vātahatena | vātahatābhyām | vātahataiḥ |
Dative | vātahatāya | vātahatābhyām | vātahatebhyaḥ |
Ablative | vātahatāt | vātahatābhyām | vātahatebhyaḥ |
Genitive | vātahatasya | vātahatayoḥ | vātahatānām |
Locative | vātahate | vātahatayoḥ | vātahateṣu |