सुबन्तावली ?वातहत

Roma

नपुंसकम्एकद्विबहु
प्रथमावातहतम् वातहते वातहतानि
सम्बोधनम्वातहत वातहते वातहतानि
द्वितीयावातहतम् वातहते वातहतानि
तृतीयावातहतेन वातहताभ्याम् वातहतैः
चतुर्थीवातहताय वातहताभ्याम् वातहतेभ्यः
पञ्चमीवातहतात् वातहताभ्याम् वातहतेभ्यः
षष्ठीवातहतस्य वातहतयोः वातहतानाम्
सप्तमीवातहते वातहतयोः वातहतेषु

समास वातहत

अव्यय ॰वातहतम् ॰वातहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria