Declension table of uttarottaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uttarottaram | uttarottare | uttarottarāṇi |
Vocative | uttarottara | uttarottare | uttarottarāṇi |
Accusative | uttarottaram | uttarottare | uttarottarāṇi |
Instrumental | uttarottareṇa | uttarottarābhyām | uttarottaraiḥ |
Dative | uttarottarāya | uttarottarābhyām | uttarottarebhyaḥ |
Ablative | uttarottarāt | uttarottarābhyām | uttarottarebhyaḥ |
Genitive | uttarottarasya | uttarottarayoḥ | uttarottarāṇām |
Locative | uttarottare | uttarottarayoḥ | uttarottareṣu |