Declension table of ?upaśiṅghanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśiṅghanam | upaśiṅghane | upaśiṅghanāni |
Vocative | upaśiṅghana | upaśiṅghane | upaśiṅghanāni |
Accusative | upaśiṅghanam | upaśiṅghane | upaśiṅghanāni |
Instrumental | upaśiṅghanena | upaśiṅghanābhyām | upaśiṅghanaiḥ |
Dative | upaśiṅghanāya | upaśiṅghanābhyām | upaśiṅghanebhyaḥ |
Ablative | upaśiṅghanāt | upaśiṅghanābhyām | upaśiṅghanebhyaḥ |
Genitive | upaśiṅghanasya | upaśiṅghanayoḥ | upaśiṅghanānām |
Locative | upaśiṅghane | upaśiṅghanayoḥ | upaśiṅghaneṣu |