Declension table of ?upasarpitaka

Deva

NeuterSingularDualPlural
Nominativeupasarpitakam upasarpitake upasarpitakāni
Vocativeupasarpitaka upasarpitake upasarpitakāni
Accusativeupasarpitakam upasarpitake upasarpitakāni
Instrumentalupasarpitakena upasarpitakābhyām upasarpitakaiḥ
Dativeupasarpitakāya upasarpitakābhyām upasarpitakebhyaḥ
Ablativeupasarpitakāt upasarpitakābhyām upasarpitakebhyaḥ
Genitiveupasarpitakasya upasarpitakayoḥ upasarpitakānām
Locativeupasarpitake upasarpitakayoḥ upasarpitakeṣu

Compound upasarpitaka -

Adverb -upasarpitakam -upasarpitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria