सुबन्तावली ?उपसर्पितक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसर्पितकम् उपसर्पितके उपसर्पितकानि
सम्बोधनम्उपसर्पितक उपसर्पितके उपसर्पितकानि
द्वितीयाउपसर्पितकम् उपसर्पितके उपसर्पितकानि
तृतीयाउपसर्पितकेन उपसर्पितकाभ्याम् उपसर्पितकैः
चतुर्थीउपसर्पितकाय उपसर्पितकाभ्याम् उपसर्पितकेभ्यः
पञ्चमीउपसर्पितकात् उपसर्पितकाभ्याम् उपसर्पितकेभ्यः
षष्ठीउपसर्पितकस्य उपसर्पितकयोः उपसर्पितकानाम्
सप्तमीउपसर्पितके उपसर्पितकयोः उपसर्पितकेषु

समास उपसर्पितक

अव्यय ॰उपसर्पितकम् ॰उपसर्पितकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria