Declension table of upasāntvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasāntvanam | upasāntvane | upasāntvanāni |
Vocative | upasāntvana | upasāntvane | upasāntvanāni |
Accusative | upasāntvanam | upasāntvane | upasāntvanāni |
Instrumental | upasāntvanena | upasāntvanābhyām | upasāntvanaiḥ |
Dative | upasāntvanāya | upasāntvanābhyām | upasāntvanebhyaḥ |
Ablative | upasāntvanāt | upasāntvanābhyām | upasāntvanebhyaḥ |
Genitive | upasāntvanasya | upasāntvanayoḥ | upasāntvanānām |
Locative | upasāntvane | upasāntvanayoḥ | upasāntvaneṣu |