Declension table of ?upasaṃhāraprakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃhāraprakaraṇam | upasaṃhāraprakaraṇe | upasaṃhāraprakaraṇāni |
Vocative | upasaṃhāraprakaraṇa | upasaṃhāraprakaraṇe | upasaṃhāraprakaraṇāni |
Accusative | upasaṃhāraprakaraṇam | upasaṃhāraprakaraṇe | upasaṃhāraprakaraṇāni |
Instrumental | upasaṃhāraprakaraṇena | upasaṃhāraprakaraṇābhyām | upasaṃhāraprakaraṇaiḥ |
Dative | upasaṃhāraprakaraṇāya | upasaṃhāraprakaraṇābhyām | upasaṃhāraprakaraṇebhyaḥ |
Ablative | upasaṃhāraprakaraṇāt | upasaṃhāraprakaraṇābhyām | upasaṃhāraprakaraṇebhyaḥ |
Genitive | upasaṃhāraprakaraṇasya | upasaṃhāraprakaraṇayoḥ | upasaṃhāraprakaraṇānām |
Locative | upasaṃhāraprakaraṇe | upasaṃhāraprakaraṇayoḥ | upasaṃhāraprakaraṇeṣu |