Declension table of upasaṅgrahaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅgrahaṇam | upasaṅgrahaṇe | upasaṅgrahaṇāni |
Vocative | upasaṅgrahaṇa | upasaṅgrahaṇe | upasaṅgrahaṇāni |
Accusative | upasaṅgrahaṇam | upasaṅgrahaṇe | upasaṅgrahaṇāni |
Instrumental | upasaṅgrahaṇena | upasaṅgrahaṇābhyām | upasaṅgrahaṇaiḥ |
Dative | upasaṅgrahaṇāya | upasaṅgrahaṇābhyām | upasaṅgrahaṇebhyaḥ |
Ablative | upasaṅgrahaṇāt | upasaṅgrahaṇābhyām | upasaṅgrahaṇebhyaḥ |
Genitive | upasaṅgrahaṇasya | upasaṅgrahaṇayoḥ | upasaṅgrahaṇānām |
Locative | upasaṅgrahaṇe | upasaṅgrahaṇayoḥ | upasaṅgrahaṇeṣu |