Declension table of ?upasaṅgamanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅgamanam | upasaṅgamane | upasaṅgamanāni |
Vocative | upasaṅgamana | upasaṅgamane | upasaṅgamanāni |
Accusative | upasaṅgamanam | upasaṅgamane | upasaṅgamanāni |
Instrumental | upasaṅgamanena | upasaṅgamanābhyām | upasaṅgamanaiḥ |
Dative | upasaṅgamanāya | upasaṅgamanābhyām | upasaṅgamanebhyaḥ |
Ablative | upasaṅgamanāt | upasaṅgamanābhyām | upasaṅgamanebhyaḥ |
Genitive | upasaṅgamanasya | upasaṅgamanayoḥ | upasaṅgamanānām |
Locative | upasaṅgamane | upasaṅgamanayoḥ | upasaṅgamaneṣu |