Declension table of ?upasṛtavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasṛtavat | upasṛtavantī upasṛtavatī | upasṛtavanti |
Vocative | upasṛtavat | upasṛtavantī upasṛtavatī | upasṛtavanti |
Accusative | upasṛtavat | upasṛtavantī upasṛtavatī | upasṛtavanti |
Instrumental | upasṛtavatā | upasṛtavadbhyām | upasṛtavadbhiḥ |
Dative | upasṛtavate | upasṛtavadbhyām | upasṛtavadbhyaḥ |
Ablative | upasṛtavataḥ | upasṛtavadbhyām | upasṛtavadbhyaḥ |
Genitive | upasṛtavataḥ | upasṛtavatoḥ | upasṛtavatām |
Locative | upasṛtavati | upasṛtavatoḥ | upasṛtavatsu |