सुबन्तावली ?उपसृतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसृतवत् उपसृतवन्ती उपसृतवती उपसृतवन्ति
सम्बोधनम्उपसृतवत् उपसृतवन्ती उपसृतवती उपसृतवन्ति
द्वितीयाउपसृतवत् उपसृतवन्ती उपसृतवती उपसृतवन्ति
तृतीयाउपसृतवता उपसृतवद्भ्याम् उपसृतवद्भिः
चतुर्थीउपसृतवते उपसृतवद्भ्याम् उपसृतवद्भ्यः
पञ्चमीउपसृतवतः उपसृतवद्भ्याम् उपसृतवद्भ्यः
षष्ठीउपसृतवतः उपसृतवतोः उपसृतवताम्
सप्तमीउपसृतवति उपसृतवतोः उपसृतवत्सु

अव्यय ॰उपसृतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria