Declension table of ?raśanāguṇāspadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raśanāguṇāspadam | raśanāguṇāspade | raśanāguṇāspadāni |
Vocative | raśanāguṇāspada | raśanāguṇāspade | raśanāguṇāspadāni |
Accusative | raśanāguṇāspadam | raśanāguṇāspade | raśanāguṇāspadāni |
Instrumental | raśanāguṇāspadena | raśanāguṇāspadābhyām | raśanāguṇāspadaiḥ |
Dative | raśanāguṇāspadāya | raśanāguṇāspadābhyām | raśanāguṇāspadebhyaḥ |
Ablative | raśanāguṇāspadāt | raśanāguṇāspadābhyām | raśanāguṇāspadebhyaḥ |
Genitive | raśanāguṇāspadasya | raśanāguṇāspadayoḥ | raśanāguṇāspadānām |
Locative | raśanāguṇāspade | raśanāguṇāspadayoḥ | raśanāguṇāspadeṣu |