Declension table of ?pūrvavākyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvavākyam | pūrvavākye | pūrvavākyāṇi |
Vocative | pūrvavākya | pūrvavākye | pūrvavākyāṇi |
Accusative | pūrvavākyam | pūrvavākye | pūrvavākyāṇi |
Instrumental | pūrvavākyeṇa | pūrvavākyābhyām | pūrvavākyaiḥ |
Dative | pūrvavākyāya | pūrvavākyābhyām | pūrvavākyebhyaḥ |
Ablative | pūrvavākyāt | pūrvavākyābhyām | pūrvavākyebhyaḥ |
Genitive | pūrvavākyasya | pūrvavākyayoḥ | pūrvavākyāṇām |
Locative | pūrvavākye | pūrvavākyayoḥ | pūrvavākyeṣu |