Declension table of pūrvāhṇetanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvāhṇetanam | pūrvāhṇetane | pūrvāhṇetanāni |
Vocative | pūrvāhṇetana | pūrvāhṇetane | pūrvāhṇetanāni |
Accusative | pūrvāhṇetanam | pūrvāhṇetane | pūrvāhṇetanāni |
Instrumental | pūrvāhṇetanena | pūrvāhṇetanābhyām | pūrvāhṇetanaiḥ |
Dative | pūrvāhṇetanāya | pūrvāhṇetanābhyām | pūrvāhṇetanebhyaḥ |
Ablative | pūrvāhṇetanāt | pūrvāhṇetanābhyām | pūrvāhṇetanebhyaḥ |
Genitive | pūrvāhṇetanasya | pūrvāhṇetanayoḥ | pūrvāhṇetanānām |
Locative | pūrvāhṇetane | pūrvāhṇetanayoḥ | pūrvāhṇetaneṣu |