Declension table of puṇḍarīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇḍarīkam | puṇḍarīke | puṇḍarīkāṇi |
Vocative | puṇḍarīka | puṇḍarīke | puṇḍarīkāṇi |
Accusative | puṇḍarīkam | puṇḍarīke | puṇḍarīkāṇi |
Instrumental | puṇḍarīkeṇa | puṇḍarīkābhyām | puṇḍarīkaiḥ |
Dative | puṇḍarīkāya | puṇḍarīkābhyām | puṇḍarīkebhyaḥ |
Ablative | puṇḍarīkāt | puṇḍarīkābhyām | puṇḍarīkebhyaḥ |
Genitive | puṇḍarīkasya | puṇḍarīkayoḥ | puṇḍarīkāṇām |
Locative | puṇḍarīke | puṇḍarīkayoḥ | puṇḍarīkeṣu |