Declension table of ?pravadana

Deva

NeuterSingularDualPlural
Nominativepravadanam pravadane pravadanāni
Vocativepravadana pravadane pravadanāni
Accusativepravadanam pravadane pravadanāni
Instrumentalpravadanena pravadanābhyām pravadanaiḥ
Dativepravadanāya pravadanābhyām pravadanebhyaḥ
Ablativepravadanāt pravadanābhyām pravadanebhyaḥ
Genitivepravadanasya pravadanayoḥ pravadanānām
Locativepravadane pravadanayoḥ pravadaneṣu

Compound pravadana -

Adverb -pravadanam -pravadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria