सुबन्तावली ?प्रवदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रवदनम् प्रवदने प्रवदनानि
सम्बोधनम्प्रवदन प्रवदने प्रवदनानि
द्वितीयाप्रवदनम् प्रवदने प्रवदनानि
तृतीयाप्रवदनेन प्रवदनाभ्याम् प्रवदनैः
चतुर्थीप्रवदनाय प्रवदनाभ्याम् प्रवदनेभ्यः
पञ्चमीप्रवदनात् प्रवदनाभ्याम् प्रवदनेभ्यः
षष्ठीप्रवदनस्य प्रवदनयोः प्रवदनानाम्
सप्तमीप्रवदने प्रवदनयोः प्रवदनेषु

समास प्रवदन

अव्यय ॰प्रवदनम् ॰प्रवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria