Declension table of pratirūpaka

Deva

NeuterSingularDualPlural
Nominativepratirūpakam pratirūpake pratirūpakāṇi
Vocativepratirūpaka pratirūpake pratirūpakāṇi
Accusativepratirūpakam pratirūpake pratirūpakāṇi
Instrumentalpratirūpakeṇa pratirūpakābhyām pratirūpakaiḥ
Dativepratirūpakāya pratirūpakābhyām pratirūpakebhyaḥ
Ablativepratirūpakāt pratirūpakābhyām pratirūpakebhyaḥ
Genitivepratirūpakasya pratirūpakayoḥ pratirūpakāṇām
Locativepratirūpake pratirūpakayoḥ pratirūpakeṣu

Compound pratirūpaka -

Adverb -pratirūpakam -pratirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria