Declension table of ?pañcabinduprasṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcabinduprasṛtam | pañcabinduprasṛte | pañcabinduprasṛtāni |
Vocative | pañcabinduprasṛta | pañcabinduprasṛte | pañcabinduprasṛtāni |
Accusative | pañcabinduprasṛtam | pañcabinduprasṛte | pañcabinduprasṛtāni |
Instrumental | pañcabinduprasṛtena | pañcabinduprasṛtābhyām | pañcabinduprasṛtaiḥ |
Dative | pañcabinduprasṛtāya | pañcabinduprasṛtābhyām | pañcabinduprasṛtebhyaḥ |
Ablative | pañcabinduprasṛtāt | pañcabinduprasṛtābhyām | pañcabinduprasṛtebhyaḥ |
Genitive | pañcabinduprasṛtasya | pañcabinduprasṛtayoḥ | pañcabinduprasṛtānām |
Locative | pañcabinduprasṛte | pañcabinduprasṛtayoḥ | pañcabinduprasṛteṣu |