Declension table of ?padabhañjanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | padabhañjanam | padabhañjane | padabhañjanāni |
Vocative | padabhañjana | padabhañjane | padabhañjanāni |
Accusative | padabhañjanam | padabhañjane | padabhañjanāni |
Instrumental | padabhañjanena | padabhañjanābhyām | padabhañjanaiḥ |
Dative | padabhañjanāya | padabhañjanābhyām | padabhañjanebhyaḥ |
Ablative | padabhañjanāt | padabhañjanābhyām | padabhañjanebhyaḥ |
Genitive | padabhañjanasya | padabhañjanayoḥ | padabhañjanānām |
Locative | padabhañjane | padabhañjanayoḥ | padabhañjaneṣu |