सुबन्तावली ?पदभञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमापदभञ्जनम् पदभञ्जने पदभञ्जनानि
सम्बोधनम्पदभञ्जन पदभञ्जने पदभञ्जनानि
द्वितीयापदभञ्जनम् पदभञ्जने पदभञ्जनानि
तृतीयापदभञ्जनेन पदभञ्जनाभ्याम् पदभञ्जनैः
चतुर्थीपदभञ्जनाय पदभञ्जनाभ्याम् पदभञ्जनेभ्यः
पञ्चमीपदभञ्जनात् पदभञ्जनाभ्याम् पदभञ्जनेभ्यः
षष्ठीपदभञ्जनस्य पदभञ्जनयोः पदभञ्जनानाम्
सप्तमीपदभञ्जने पदभञ्जनयोः पदभञ्जनेषु

समास पदभञ्जन

अव्यय ॰पदभञ्जनम् ॰पदभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria