Declension table of ?padātijanasaṅkulaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | padātijanasaṅkulam | padātijanasaṅkule | padātijanasaṅkulāni |
Vocative | padātijanasaṅkula | padātijanasaṅkule | padātijanasaṅkulāni |
Accusative | padātijanasaṅkulam | padātijanasaṅkule | padātijanasaṅkulāni |
Instrumental | padātijanasaṅkulena | padātijanasaṅkulābhyām | padātijanasaṅkulaiḥ |
Dative | padātijanasaṅkulāya | padātijanasaṅkulābhyām | padātijanasaṅkulebhyaḥ |
Ablative | padātijanasaṅkulāt | padātijanasaṅkulābhyām | padātijanasaṅkulebhyaḥ |
Genitive | padātijanasaṅkulasya | padātijanasaṅkulayoḥ | padātijanasaṅkulānām |
Locative | padātijanasaṅkule | padātijanasaṅkulayoḥ | padātijanasaṅkuleṣu |