सुबन्तावली ?पदातिजनसङ्कुल

Roma

नपुंसकम्एकद्विबहु
प्रथमापदातिजनसङ्कुलम् पदातिजनसङ्कुले पदातिजनसङ्कुलानि
सम्बोधनम्पदातिजनसङ्कुल पदातिजनसङ्कुले पदातिजनसङ्कुलानि
द्वितीयापदातिजनसङ्कुलम् पदातिजनसङ्कुले पदातिजनसङ्कुलानि
तृतीयापदातिजनसङ्कुलेन पदातिजनसङ्कुलाभ्याम् पदातिजनसङ्कुलैः
चतुर्थीपदातिजनसङ्कुलाय पदातिजनसङ्कुलाभ्याम् पदातिजनसङ्कुलेभ्यः
पञ्चमीपदातिजनसङ्कुलात् पदातिजनसङ्कुलाभ्याम् पदातिजनसङ्कुलेभ्यः
षष्ठीपदातिजनसङ्कुलस्य पदातिजनसङ्कुलयोः पदातिजनसङ्कुलानाम्
सप्तमीपदातिजनसङ्कुले पदातिजनसङ्कुलयोः पदातिजनसङ्कुलेषु

समास पदातिजनसङ्कुल

अव्यय ॰पदातिजनसङ्कुलम् ॰पदातिजनसङ्कुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria