Declension table of pārasikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārasikam | pārasike | pārasikāni |
Vocative | pārasika | pārasike | pārasikāni |
Accusative | pārasikam | pārasike | pārasikāni |
Instrumental | pārasikena | pārasikābhyām | pārasikaiḥ |
Dative | pārasikāya | pārasikābhyām | pārasikebhyaḥ |
Ablative | pārasikāt | pārasikābhyām | pārasikebhyaḥ |
Genitive | pārasikasya | pārasikayoḥ | pārasikānām |
Locative | pārasike | pārasikayoḥ | pārasikeṣu |