Declension table of pādakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādakam | pādake | pādakāni |
Vocative | pādaka | pādake | pādakāni |
Accusative | pādakam | pādake | pādakāni |
Instrumental | pādakena | pādakābhyām | pādakaiḥ |
Dative | pādakāya | pādakābhyām | pādakebhyaḥ |
Ablative | pādakāt | pādakābhyām | pādakebhyaḥ |
Genitive | pādakasya | pādakayoḥ | pādakānām |
Locative | pādake | pādakayoḥ | pādakeṣu |