Declension table of paṇitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇitavyam | paṇitavye | paṇitavyāni |
Vocative | paṇitavya | paṇitavye | paṇitavyāni |
Accusative | paṇitavyam | paṇitavye | paṇitavyāni |
Instrumental | paṇitavyena | paṇitavyābhyām | paṇitavyaiḥ |
Dative | paṇitavyāya | paṇitavyābhyām | paṇitavyebhyaḥ |
Ablative | paṇitavyāt | paṇitavyābhyām | paṇitavyebhyaḥ |
Genitive | paṇitavyasya | paṇitavyayoḥ | paṇitavyānām |
Locative | paṇitavye | paṇitavyayoḥ | paṇitavyeṣu |