Declension table of niṣkāsitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣkāsitam | niṣkāsite | niṣkāsitāni |
Vocative | niṣkāsita | niṣkāsite | niṣkāsitāni |
Accusative | niṣkāsitam | niṣkāsite | niṣkāsitāni |
Instrumental | niṣkāsitena | niṣkāsitābhyām | niṣkāsitaiḥ |
Dative | niṣkāsitāya | niṣkāsitābhyām | niṣkāsitebhyaḥ |
Ablative | niṣkāsitāt | niṣkāsitābhyām | niṣkāsitebhyaḥ |
Genitive | niṣkāsitasya | niṣkāsitayoḥ | niṣkāsitānām |
Locative | niṣkāsite | niṣkāsitayoḥ | niṣkāsiteṣu |