Declension table of ?nārakapālakuṇḍalavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nārakapālakuṇḍalavat | nārakapālakuṇḍalavantī nārakapālakuṇḍalavatī | nārakapālakuṇḍalavanti |
Vocative | nārakapālakuṇḍalavat | nārakapālakuṇḍalavantī nārakapālakuṇḍalavatī | nārakapālakuṇḍalavanti |
Accusative | nārakapālakuṇḍalavat | nārakapālakuṇḍalavantī nārakapālakuṇḍalavatī | nārakapālakuṇḍalavanti |
Instrumental | nārakapālakuṇḍalavatā | nārakapālakuṇḍalavadbhyām | nārakapālakuṇḍalavadbhiḥ |
Dative | nārakapālakuṇḍalavate | nārakapālakuṇḍalavadbhyām | nārakapālakuṇḍalavadbhyaḥ |
Ablative | nārakapālakuṇḍalavataḥ | nārakapālakuṇḍalavadbhyām | nārakapālakuṇḍalavadbhyaḥ |
Genitive | nārakapālakuṇḍalavataḥ | nārakapālakuṇḍalavatoḥ | nārakapālakuṇḍalavatām |
Locative | nārakapālakuṇḍalavati | nārakapālakuṇḍalavatoḥ | nārakapālakuṇḍalavatsu |