सुबन्तावली ?नारकपालकुण्डलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानारकपालकुण्डलवत् नारकपालकुण्डलवन्ती नारकपालकुण्डलवती नारकपालकुण्डलवन्ति
सम्बोधनम्नारकपालकुण्डलवत् नारकपालकुण्डलवन्ती नारकपालकुण्डलवती नारकपालकुण्डलवन्ति
द्वितीयानारकपालकुण्डलवत् नारकपालकुण्डलवन्ती नारकपालकुण्डलवती नारकपालकुण्डलवन्ति
तृतीयानारकपालकुण्डलवता नारकपालकुण्डलवद्भ्याम् नारकपालकुण्डलवद्भिः
चतुर्थीनारकपालकुण्डलवते नारकपालकुण्डलवद्भ्याम् नारकपालकुण्डलवद्भ्यः
पञ्चमीनारकपालकुण्डलवतः नारकपालकुण्डलवद्भ्याम् नारकपालकुण्डलवद्भ्यः
षष्ठीनारकपालकुण्डलवतः नारकपालकुण्डलवतोः नारकपालकुण्डलवताम्
सप्तमीनारकपालकुण्डलवति नारकपालकुण्डलवतोः नारकपालकुण्डलवत्सु

अव्यय ॰नारकपालकुण्डलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria