Declension table of ?mandānalatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mandānalatvam | mandānalatve | mandānalatvāni |
Vocative | mandānalatva | mandānalatve | mandānalatvāni |
Accusative | mandānalatvam | mandānalatve | mandānalatvāni |
Instrumental | mandānalatvena | mandānalatvābhyām | mandānalatvaiḥ |
Dative | mandānalatvāya | mandānalatvābhyām | mandānalatvebhyaḥ |
Ablative | mandānalatvāt | mandānalatvābhyām | mandānalatvebhyaḥ |
Genitive | mandānalatvasya | mandānalatvayoḥ | mandānalatvānām |
Locative | mandānalatve | mandānalatvayoḥ | mandānalatveṣu |