सुबन्तावली ?मन्दानलत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्दानलत्वम् मन्दानलत्वे मन्दानलत्वानि
सम्बोधनम्मन्दानलत्व मन्दानलत्वे मन्दानलत्वानि
द्वितीयामन्दानलत्वम् मन्दानलत्वे मन्दानलत्वानि
तृतीयामन्दानलत्वेन मन्दानलत्वाभ्याम् मन्दानलत्वैः
चतुर्थीमन्दानलत्वाय मन्दानलत्वाभ्याम् मन्दानलत्वेभ्यः
पञ्चमीमन्दानलत्वात् मन्दानलत्वाभ्याम् मन्दानलत्वेभ्यः
षष्ठीमन्दानलत्वस्य मन्दानलत्वयोः मन्दानलत्वानाम्
सप्तमीमन्दानलत्वे मन्दानलत्वयोः मन्दानलत्वेषु

समास मन्दानलत्व

अव्यय ॰मन्दानलत्वम् ॰मन्दानलत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria