Declension table of ?madhurāmlalavaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhurāmlalavaṇam | madhurāmlalavaṇe | madhurāmlalavaṇāni |
Vocative | madhurāmlalavaṇa | madhurāmlalavaṇe | madhurāmlalavaṇāni |
Accusative | madhurāmlalavaṇam | madhurāmlalavaṇe | madhurāmlalavaṇāni |
Instrumental | madhurāmlalavaṇena | madhurāmlalavaṇābhyām | madhurāmlalavaṇaiḥ |
Dative | madhurāmlalavaṇāya | madhurāmlalavaṇābhyām | madhurāmlalavaṇebhyaḥ |
Ablative | madhurāmlalavaṇāt | madhurāmlalavaṇābhyām | madhurāmlalavaṇebhyaḥ |
Genitive | madhurāmlalavaṇasya | madhurāmlalavaṇayoḥ | madhurāmlalavaṇānām |
Locative | madhurāmlalavaṇe | madhurāmlalavaṇayoḥ | madhurāmlalavaṇeṣu |