सुबन्तावली ?मधुराम्ललवण

Roma

नपुंसकम्एकद्विबहु
प्रथमामधुराम्ललवणम् मधुराम्ललवणे मधुराम्ललवणानि
सम्बोधनम्मधुराम्ललवण मधुराम्ललवणे मधुराम्ललवणानि
द्वितीयामधुराम्ललवणम् मधुराम्ललवणे मधुराम्ललवणानि
तृतीयामधुराम्ललवणेन मधुराम्ललवणाभ्याम् मधुराम्ललवणैः
चतुर्थीमधुराम्ललवणाय मधुराम्ललवणाभ्याम् मधुराम्ललवणेभ्यः
पञ्चमीमधुराम्ललवणात् मधुराम्ललवणाभ्याम् मधुराम्ललवणेभ्यः
षष्ठीमधुराम्ललवणस्य मधुराम्ललवणयोः मधुराम्ललवणानाम्
सप्तमीमधुराम्ललवणे मधुराम्ललवणयोः मधुराम्ललवणेषु

समास मधुराम्ललवण

अव्यय ॰मधुराम्ललवणम् ॰मधुराम्ललवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria