Declension table of kvaṇitaveṇuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kvaṇitaveṇu | kvaṇitaveṇunī | kvaṇitaveṇūni |
Vocative | kvaṇitaveṇu | kvaṇitaveṇunī | kvaṇitaveṇūni |
Accusative | kvaṇitaveṇu | kvaṇitaveṇunī | kvaṇitaveṇūni |
Instrumental | kvaṇitaveṇunā | kvaṇitaveṇubhyām | kvaṇitaveṇubhiḥ |
Dative | kvaṇitaveṇune | kvaṇitaveṇubhyām | kvaṇitaveṇubhyaḥ |
Ablative | kvaṇitaveṇunaḥ | kvaṇitaveṇubhyām | kvaṇitaveṇubhyaḥ |
Genitive | kvaṇitaveṇunaḥ | kvaṇitaveṇunoḥ | kvaṇitaveṇūnām |
Locative | kvaṇitaveṇuni | kvaṇitaveṇunoḥ | kvaṇitaveṇuṣu |