Declension table of kuṇḍodaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇḍodaram | kuṇḍodare | kuṇḍodarāṇi |
Vocative | kuṇḍodara | kuṇḍodare | kuṇḍodarāṇi |
Accusative | kuṇḍodaram | kuṇḍodare | kuṇḍodarāṇi |
Instrumental | kuṇḍodareṇa | kuṇḍodarābhyām | kuṇḍodaraiḥ |
Dative | kuṇḍodarāya | kuṇḍodarābhyām | kuṇḍodarebhyaḥ |
Ablative | kuṇḍodarāt | kuṇḍodarābhyām | kuṇḍodarebhyaḥ |
Genitive | kuṇḍodarasya | kuṇḍodarayoḥ | kuṇḍodarāṇām |
Locative | kuṇḍodare | kuṇḍodarayoḥ | kuṇḍodareṣu |