Declension table of ?krauśaśatikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | krauśaśatikam | krauśaśatike | krauśaśatikāni |
Vocative | krauśaśatika | krauśaśatike | krauśaśatikāni |
Accusative | krauśaśatikam | krauśaśatike | krauśaśatikāni |
Instrumental | krauśaśatikena | krauśaśatikābhyām | krauśaśatikaiḥ |
Dative | krauśaśatikāya | krauśaśatikābhyām | krauśaśatikebhyaḥ |
Ablative | krauśaśatikāt | krauśaśatikābhyām | krauśaśatikebhyaḥ |
Genitive | krauśaśatikasya | krauśaśatikayoḥ | krauśaśatikānām |
Locative | krauśaśatike | krauśaśatikayoḥ | krauśaśatikeṣu |